कुण्डित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुण्डित्री
कुण्डित्र्यौ
कुण्डित्र्यः
सम्बोधन
कुण्डित्रि
कुण्डित्र्यौ
कुण्डित्र्यः
द्वितीया
कुण्डित्रीम्
कुण्डित्र्यौ
कुण्डित्रीः
तृतीया
कुण्डित्र्या
कुण्डित्रीभ्याम्
कुण्डित्रीभिः
चतुर्थी
कुण्डित्र्यै
कुण्डित्रीभ्याम्
कुण्डित्रीभ्यः
पञ्चमी
कुण्डित्र्याः
कुण्डित्रीभ्याम्
कुण्डित्रीभ्यः
षष्ठी
कुण्डित्र्याः
कुण्डित्र्योः
कुण्डित्रीणाम्
सप्तमी
कुण्डित्र्याम्
कुण्डित्र्योः
कुण्डित्रीषु
 
एक
द्वि
बहु
प्रथमा
कुण्डित्री
कुण्डित्र्यौ
कुण्डित्र्यः
सम्बोधन
कुण्डित्रि
कुण्डित्र्यौ
कुण्डित्र्यः
द्वितीया
कुण्डित्रीम्
कुण्डित्र्यौ
कुण्डित्रीः
तृतीया
कुण्डित्र्या
कुण्डित्रीभ्याम्
कुण्डित्रीभिः
चतुर्थी
कुण्डित्र्यै
कुण्डित्रीभ्याम्
कुण्डित्रीभ्यः
पञ्चमी
कुण्डित्र्याः
कुण्डित्रीभ्याम्
कुण्डित्रीभ्यः
षष्ठी
कुण्डित्र्याः
कुण्डित्र्योः
कुण्डित्रीणाम्
सप्तमी
कुण्डित्र्याम्
कुण्डित्र्योः
कुण्डित्रीषु


अन्याः