कुण्डितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुण्डितृ
कुण्डितृणी
कुण्डितॄणि
सम्बोधन
कुण्डितः / कुण्डितृ
कुण्डितृणी
कुण्डितॄणि
द्वितीया
कुण्डितृ
कुण्डितृणी
कुण्डितॄणि
तृतीया
कुण्डित्रा / कुण्डितृणा
कुण्डितृभ्याम्
कुण्डितृभिः
चतुर्थी
कुण्डित्रे / कुण्डितृणे
कुण्डितृभ्याम्
कुण्डितृभ्यः
पञ्चमी
कुण्डितुः / कुण्डितृणः
कुण्डितृभ्याम्
कुण्डितृभ्यः
षष्ठी
कुण्डितुः / कुण्डितृणः
कुण्डित्रोः / कुण्डितृणोः
कुण्डितॄणाम्
सप्तमी
कुण्डितरि / कुण्डितृणि
कुण्डित्रोः / कुण्डितृणोः
कुण्डितृषु
 
एक
द्वि
बहु
प्रथमा
कुण्डितृ
कुण्डितृणी
कुण्डितॄणि
सम्बोधन
कुण्डितः / कुण्डितृ
कुण्डितृणी
कुण्डितॄणि
द्वितीया
कुण्डितृ
कुण्डितृणी
कुण्डितॄणि
तृतीया
कुण्डित्रा / कुण्डितृणा
कुण्डितृभ्याम्
कुण्डितृभिः
चतुर्थी
कुण्डित्रे / कुण्डितृणे
कुण्डितृभ्याम्
कुण्डितृभ्यः
पञ्चमी
कुण्डितुः / कुण्डितृणः
कुण्डितृभ्याम्
कुण्डितृभ्यः
षष्ठी
कुण्डितुः / कुण्डितृणः
कुण्डित्रोः / कुण्डितृणोः
कुण्डितॄणाम्
सप्तमी
कुण्डितरि / कुण्डितृणि
कुण्डित्रोः / कुण्डितृणोः
कुण्डितृषु


अन्याः