कुण्डिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुण्डिता
कुण्डिते
कुण्डिताः
सम्बोधन
कुण्डिते
कुण्डिते
कुण्डिताः
द्वितीया
कुण्डिताम्
कुण्डिते
कुण्डिताः
तृतीया
कुण्डितया
कुण्डिताभ्याम्
कुण्डिताभिः
चतुर्थी
कुण्डितायै
कुण्डिताभ्याम्
कुण्डिताभ्यः
पञ्चमी
कुण्डितायाः
कुण्डिताभ्याम्
कुण्डिताभ्यः
षष्ठी
कुण्डितायाः
कुण्डितयोः
कुण्डितानाम्
सप्तमी
कुण्डितायाम्
कुण्डितयोः
कुण्डितासु
 
एक
द्वि
बहु
प्रथमा
कुण्डिता
कुण्डिते
कुण्डिताः
सम्बोधन
कुण्डिते
कुण्डिते
कुण्डिताः
द्वितीया
कुण्डिताम्
कुण्डिते
कुण्डिताः
तृतीया
कुण्डितया
कुण्डिताभ्याम्
कुण्डिताभिः
चतुर्थी
कुण्डितायै
कुण्डिताभ्याम्
कुण्डिताभ्यः
पञ्चमी
कुण्डितायाः
कुण्डिताभ्याम्
कुण्डिताभ्यः
षष्ठी
कुण्डितायाः
कुण्डितयोः
कुण्डितानाम्
सप्तमी
कुण्डितायाम्
कुण्डितयोः
कुण्डितासु


अन्याः