कुण्डितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुण्डितव्या
कुण्डितव्ये
कुण्डितव्याः
सम्बोधन
कुण्डितव्ये
कुण्डितव्ये
कुण्डितव्याः
द्वितीया
कुण्डितव्याम्
कुण्डितव्ये
कुण्डितव्याः
तृतीया
कुण्डितव्यया
कुण्डितव्याभ्याम्
कुण्डितव्याभिः
चतुर्थी
कुण्डितव्यायै
कुण्डितव्याभ्याम्
कुण्डितव्याभ्यः
पञ्चमी
कुण्डितव्यायाः
कुण्डितव्याभ्याम्
कुण्डितव्याभ्यः
षष्ठी
कुण्डितव्यायाः
कुण्डितव्ययोः
कुण्डितव्यानाम्
सप्तमी
कुण्डितव्यायाम्
कुण्डितव्ययोः
कुण्डितव्यासु
 
एक
द्वि
बहु
प्रथमा
कुण्डितव्या
कुण्डितव्ये
कुण्डितव्याः
सम्बोधन
कुण्डितव्ये
कुण्डितव्ये
कुण्डितव्याः
द्वितीया
कुण्डितव्याम्
कुण्डितव्ये
कुण्डितव्याः
तृतीया
कुण्डितव्यया
कुण्डितव्याभ्याम्
कुण्डितव्याभिः
चतुर्थी
कुण्डितव्यायै
कुण्डितव्याभ्याम्
कुण्डितव्याभ्यः
पञ्चमी
कुण्डितव्यायाः
कुण्डितव्याभ्याम्
कुण्डितव्याभ्यः
षष्ठी
कुण्डितव्यायाः
कुण्डितव्ययोः
कुण्डितव्यानाम्
सप्तमी
कुण्डितव्यायाम्
कुण्डितव्ययोः
कुण्डितव्यासु


अन्याः