कुण्डमाना शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुण्डमाना
कुण्डमाने
कुण्डमानाः
सम्बोधन
कुण्डमाने
कुण्डमाने
कुण्डमानाः
द्वितीया
कुण्डमानाम्
कुण्डमाने
कुण्डमानाः
तृतीया
कुण्डमानया
कुण्डमानाभ्याम्
कुण्डमानाभिः
चतुर्थी
कुण्डमानायै
कुण्डमानाभ्याम्
कुण्डमानाभ्यः
पञ्चमी
कुण्डमानायाः
कुण्डमानाभ्याम्
कुण्डमानाभ्यः
षष्ठी
कुण्डमानायाः
कुण्डमानयोः
कुण्डमानानाम्
सप्तमी
कुण्डमानायाम्
कुण्डमानयोः
कुण्डमानासु
 
एक
द्वि
बहु
प्रथमा
कुण्डमाना
कुण्डमाने
कुण्डमानाः
सम्बोधन
कुण्डमाने
कुण्डमाने
कुण्डमानाः
द्वितीया
कुण्डमानाम्
कुण्डमाने
कुण्डमानाः
तृतीया
कुण्डमानया
कुण्डमानाभ्याम्
कुण्डमानाभिः
चतुर्थी
कुण्डमानायै
कुण्डमानाभ्याम्
कुण्डमानाभ्यः
पञ्चमी
कुण्डमानायाः
कुण्डमानाभ्याम्
कुण्डमानाभ्यः
षष्ठी
कुण्डमानायाः
कुण्डमानयोः
कुण्डमानानाम्
सप्तमी
कुण्डमानायाम्
कुण्डमानयोः
कुण्डमानासु


अन्याः