कुण्डनीय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुण्डनीयम्
कुण्डनीये
कुण्डनीयानि
सम्बोधन
कुण्डनीय
कुण्डनीये
कुण्डनीयानि
द्वितीया
कुण्डनीयम्
कुण्डनीये
कुण्डनीयानि
तृतीया
कुण्डनीयेन
कुण्डनीयाभ्याम्
कुण्डनीयैः
चतुर्थी
कुण्डनीयाय
कुण्डनीयाभ्याम्
कुण्डनीयेभ्यः
पञ्चमी
कुण्डनीयात् / कुण्डनीयाद्
कुण्डनीयाभ्याम्
कुण्डनीयेभ्यः
षष्ठी
कुण्डनीयस्य
कुण्डनीययोः
कुण्डनीयानाम्
सप्तमी
कुण्डनीये
कुण्डनीययोः
कुण्डनीयेषु
 
एक
द्वि
बहु
प्रथमा
कुण्डनीयम्
कुण्डनीये
कुण्डनीयानि
सम्बोधन
कुण्डनीय
कुण्डनीये
कुण्डनीयानि
द्वितीया
कुण्डनीयम्
कुण्डनीये
कुण्डनीयानि
तृतीया
कुण्डनीयेन
कुण्डनीयाभ्याम्
कुण्डनीयैः
चतुर्थी
कुण्डनीयाय
कुण्डनीयाभ्याम्
कुण्डनीयेभ्यः
पञ्चमी
कुण्डनीयात् / कुण्डनीयाद्
कुण्डनीयाभ्याम्
कुण्डनीयेभ्यः
षष्ठी
कुण्डनीयस्य
कुण्डनीययोः
कुण्डनीयानाम्
सप्तमी
कुण्डनीये
कुण्डनीययोः
कुण्डनीयेषु


अन्याः