कुण्डन शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुण्डनम्
कुण्डने
कुण्डनानि
सम्बोधन
कुण्डन
कुण्डने
कुण्डनानि
द्वितीया
कुण्डनम्
कुण्डने
कुण्डनानि
तृतीया
कुण्डनेन
कुण्डनाभ्याम्
कुण्डनैः
चतुर्थी
कुण्डनाय
कुण्डनाभ्याम्
कुण्डनेभ्यः
पञ्चमी
कुण्डनात् / कुण्डनाद्
कुण्डनाभ्याम्
कुण्डनेभ्यः
षष्ठी
कुण्डनस्य
कुण्डनयोः
कुण्डनानाम्
सप्तमी
कुण्डने
कुण्डनयोः
कुण्डनेषु
 
एक
द्वि
बहु
प्रथमा
कुण्डनम्
कुण्डने
कुण्डनानि
सम्बोधन
कुण्डन
कुण्डने
कुण्डनानि
द्वितीया
कुण्डनम्
कुण्डने
कुण्डनानि
तृतीया
कुण्डनेन
कुण्डनाभ्याम्
कुण्डनैः
चतुर्थी
कुण्डनाय
कुण्डनाभ्याम्
कुण्डनेभ्यः
पञ्चमी
कुण्डनात् / कुण्डनाद्
कुण्डनाभ्याम्
कुण्डनेभ्यः
षष्ठी
कुण्डनस्य
कुण्डनयोः
कुण्डनानाम्
सप्तमी
कुण्डने
कुण्डनयोः
कुण्डनेषु


अन्याः