कुण्ठित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुण्ठितः
कुण्ठितौ
कुण्ठिताः
सम्बोधन
कुण्ठित
कुण्ठितौ
कुण्ठिताः
द्वितीया
कुण्ठितम्
कुण्ठितौ
कुण्ठितान्
तृतीया
कुण्ठितेन
कुण्ठिताभ्याम्
कुण्ठितैः
चतुर्थी
कुण्ठिताय
कुण्ठिताभ्याम्
कुण्ठितेभ्यः
पञ्चमी
कुण्ठितात् / कुण्ठिताद्
कुण्ठिताभ्याम्
कुण्ठितेभ्यः
षष्ठी
कुण्ठितस्य
कुण्ठितयोः
कुण्ठितानाम्
सप्तमी
कुण्ठिते
कुण्ठितयोः
कुण्ठितेषु
 
एक
द्वि
बहु
प्रथमा
कुण्ठितः
कुण्ठितौ
कुण्ठिताः
सम्बोधन
कुण्ठित
कुण्ठितौ
कुण्ठिताः
द्वितीया
कुण्ठितम्
कुण्ठितौ
कुण्ठितान्
तृतीया
कुण्ठितेन
कुण्ठिताभ्याम्
कुण्ठितैः
चतुर्थी
कुण्ठिताय
कुण्ठिताभ्याम्
कुण्ठितेभ्यः
पञ्चमी
कुण्ठितात् / कुण्ठिताद्
कुण्ठिताभ्याम्
कुण्ठितेभ्यः
षष्ठी
कुण्ठितस्य
कुण्ठितयोः
कुण्ठितानाम्
सप्तमी
कुण्ठिते
कुण्ठितयोः
कुण्ठितेषु


अन्याः