कुण्ठयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुण्ठयितव्यः
कुण्ठयितव्यौ
कुण्ठयितव्याः
सम्बोधन
कुण्ठयितव्य
कुण्ठयितव्यौ
कुण्ठयितव्याः
द्वितीया
कुण्ठयितव्यम्
कुण्ठयितव्यौ
कुण्ठयितव्यान्
तृतीया
कुण्ठयितव्येन
कुण्ठयितव्याभ्याम्
कुण्ठयितव्यैः
चतुर्थी
कुण्ठयितव्याय
कुण्ठयितव्याभ्याम्
कुण्ठयितव्येभ्यः
पञ्चमी
कुण्ठयितव्यात् / कुण्ठयितव्याद्
कुण्ठयितव्याभ्याम्
कुण्ठयितव्येभ्यः
षष्ठी
कुण्ठयितव्यस्य
कुण्ठयितव्ययोः
कुण्ठयितव्यानाम्
सप्तमी
कुण्ठयितव्ये
कुण्ठयितव्ययोः
कुण्ठयितव्येषु
 
एक
द्वि
बहु
प्रथमा
कुण्ठयितव्यः
कुण्ठयितव्यौ
कुण्ठयितव्याः
सम्बोधन
कुण्ठयितव्य
कुण्ठयितव्यौ
कुण्ठयितव्याः
द्वितीया
कुण्ठयितव्यम्
कुण्ठयितव्यौ
कुण्ठयितव्यान्
तृतीया
कुण्ठयितव्येन
कुण्ठयितव्याभ्याम्
कुण्ठयितव्यैः
चतुर्थी
कुण्ठयितव्याय
कुण्ठयितव्याभ्याम्
कुण्ठयितव्येभ्यः
पञ्चमी
कुण्ठयितव्यात् / कुण्ठयितव्याद्
कुण्ठयितव्याभ्याम्
कुण्ठयितव्येभ्यः
षष्ठी
कुण्ठयितव्यस्य
कुण्ठयितव्ययोः
कुण्ठयितव्यानाम्
सप्तमी
कुण्ठयितव्ये
कुण्ठयितव्ययोः
कुण्ठयितव्येषु


अन्याः