कुण्ठमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुण्ठमानः
कुण्ठमानौ
कुण्ठमानाः
सम्बोधन
कुण्ठमान
कुण्ठमानौ
कुण्ठमानाः
द्वितीया
कुण्ठमानम्
कुण्ठमानौ
कुण्ठमानान्
तृतीया
कुण्ठमानेन
कुण्ठमानाभ्याम्
कुण्ठमानैः
चतुर्थी
कुण्ठमानाय
कुण्ठमानाभ्याम्
कुण्ठमानेभ्यः
पञ्चमी
कुण्ठमानात् / कुण्ठमानाद्
कुण्ठमानाभ्याम्
कुण्ठमानेभ्यः
षष्ठी
कुण्ठमानस्य
कुण्ठमानयोः
कुण्ठमानानाम्
सप्तमी
कुण्ठमाने
कुण्ठमानयोः
कुण्ठमानेषु
 
एक
द्वि
बहु
प्रथमा
कुण्ठमानः
कुण्ठमानौ
कुण्ठमानाः
सम्बोधन
कुण्ठमान
कुण्ठमानौ
कुण्ठमानाः
द्वितीया
कुण्ठमानम्
कुण्ठमानौ
कुण्ठमानान्
तृतीया
कुण्ठमानेन
कुण्ठमानाभ्याम्
कुण्ठमानैः
चतुर्थी
कुण्ठमानाय
कुण्ठमानाभ्याम्
कुण्ठमानेभ्यः
पञ्चमी
कुण्ठमानात् / कुण्ठमानाद्
कुण्ठमानाभ्याम्
कुण्ठमानेभ्यः
षष्ठी
कुण्ठमानस्य
कुण्ठमानयोः
कुण्ठमानानाम्
सप्तमी
कुण्ठमाने
कुण्ठमानयोः
कुण्ठमानेषु


अन्याः