कुण्ठनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुण्ठनीयः
कुण्ठनीयौ
कुण्ठनीयाः
सम्बोधन
कुण्ठनीय
कुण्ठनीयौ
कुण्ठनीयाः
द्वितीया
कुण्ठनीयम्
कुण्ठनीयौ
कुण्ठनीयान्
तृतीया
कुण्ठनीयेन
कुण्ठनीयाभ्याम्
कुण्ठनीयैः
चतुर्थी
कुण्ठनीयाय
कुण्ठनीयाभ्याम्
कुण्ठनीयेभ्यः
पञ्चमी
कुण्ठनीयात् / कुण्ठनीयाद्
कुण्ठनीयाभ्याम्
कुण्ठनीयेभ्यः
षष्ठी
कुण्ठनीयस्य
कुण्ठनीययोः
कुण्ठनीयानाम्
सप्तमी
कुण्ठनीये
कुण्ठनीययोः
कुण्ठनीयेषु
 
एक
द्वि
बहु
प्रथमा
कुण्ठनीयः
कुण्ठनीयौ
कुण्ठनीयाः
सम्बोधन
कुण्ठनीय
कुण्ठनीयौ
कुण्ठनीयाः
द्वितीया
कुण्ठनीयम्
कुण्ठनीयौ
कुण्ठनीयान्
तृतीया
कुण्ठनीयेन
कुण्ठनीयाभ्याम्
कुण्ठनीयैः
चतुर्थी
कुण्ठनीयाय
कुण्ठनीयाभ्याम्
कुण्ठनीयेभ्यः
पञ्चमी
कुण्ठनीयात् / कुण्ठनीयाद्
कुण्ठनीयाभ्याम्
कुण्ठनीयेभ्यः
षष्ठी
कुण्ठनीयस्य
कुण्ठनीययोः
कुण्ठनीयानाम्
सप्तमी
कुण्ठनीये
कुण्ठनीययोः
कुण्ठनीयेषु


अन्याः