कुण्टितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुण्टितव्यः
कुण्टितव्यौ
कुण्टितव्याः
सम्बोधन
कुण्टितव्य
कुण्टितव्यौ
कुण्टितव्याः
द्वितीया
कुण्टितव्यम्
कुण्टितव्यौ
कुण्टितव्यान्
तृतीया
कुण्टितव्येन
कुण्टितव्याभ्याम्
कुण्टितव्यैः
चतुर्थी
कुण्टितव्याय
कुण्टितव्याभ्याम्
कुण्टितव्येभ्यः
पञ्चमी
कुण्टितव्यात् / कुण्टितव्याद्
कुण्टितव्याभ्याम्
कुण्टितव्येभ्यः
षष्ठी
कुण्टितव्यस्य
कुण्टितव्ययोः
कुण्टितव्यानाम्
सप्तमी
कुण्टितव्ये
कुण्टितव्ययोः
कुण्टितव्येषु
 
एक
द्वि
बहु
प्रथमा
कुण्टितव्यः
कुण्टितव्यौ
कुण्टितव्याः
सम्बोधन
कुण्टितव्य
कुण्टितव्यौ
कुण्टितव्याः
द्वितीया
कुण्टितव्यम्
कुण्टितव्यौ
कुण्टितव्यान्
तृतीया
कुण्टितव्येन
कुण्टितव्याभ्याम्
कुण्टितव्यैः
चतुर्थी
कुण्टितव्याय
कुण्टितव्याभ्याम्
कुण्टितव्येभ्यः
पञ्चमी
कुण्टितव्यात् / कुण्टितव्याद्
कुण्टितव्याभ्याम्
कुण्टितव्येभ्यः
षष्ठी
कुण्टितव्यस्य
कुण्टितव्ययोः
कुण्टितव्यानाम्
सप्तमी
कुण्टितव्ये
कुण्टितव्ययोः
कुण्टितव्येषु


अन्याः