कुण्टित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुण्टितः
कुण्टितौ
कुण्टिताः
सम्बोधन
कुण्टित
कुण्टितौ
कुण्टिताः
द्वितीया
कुण्टितम्
कुण्टितौ
कुण्टितान्
तृतीया
कुण्टितेन
कुण्टिताभ्याम्
कुण्टितैः
चतुर्थी
कुण्टिताय
कुण्टिताभ्याम्
कुण्टितेभ्यः
पञ्चमी
कुण्टितात् / कुण्टिताद्
कुण्टिताभ्याम्
कुण्टितेभ्यः
षष्ठी
कुण्टितस्य
कुण्टितयोः
कुण्टितानाम्
सप्तमी
कुण्टिते
कुण्टितयोः
कुण्टितेषु
 
एक
द्वि
बहु
प्रथमा
कुण्टितः
कुण्टितौ
कुण्टिताः
सम्बोधन
कुण्टित
कुण्टितौ
कुण्टिताः
द्वितीया
कुण्टितम्
कुण्टितौ
कुण्टितान्
तृतीया
कुण्टितेन
कुण्टिताभ्याम्
कुण्टितैः
चतुर्थी
कुण्टिताय
कुण्टिताभ्याम्
कुण्टितेभ्यः
पञ्चमी
कुण्टितात् / कुण्टिताद्
कुण्टिताभ्याम्
कुण्टितेभ्यः
षष्ठी
कुण्टितस्य
कुण्टितयोः
कुण्टितानाम्
सप्तमी
कुण्टिते
कुण्टितयोः
कुण्टितेषु


अन्याः