कुणित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुणितः
कुणितौ
कुणिताः
सम्बोधन
कुणित
कुणितौ
कुणिताः
द्वितीया
कुणितम्
कुणितौ
कुणितान्
तृतीया
कुणितेन
कुणिताभ्याम्
कुणितैः
चतुर्थी
कुणिताय
कुणिताभ्याम्
कुणितेभ्यः
पञ्चमी
कुणितात् / कुणिताद्
कुणिताभ्याम्
कुणितेभ्यः
षष्ठी
कुणितस्य
कुणितयोः
कुणितानाम्
सप्तमी
कुणिते
कुणितयोः
कुणितेषु
 
एक
द्वि
बहु
प्रथमा
कुणितः
कुणितौ
कुणिताः
सम्बोधन
कुणित
कुणितौ
कुणिताः
द्वितीया
कुणितम्
कुणितौ
कुणितान्
तृतीया
कुणितेन
कुणिताभ्याम्
कुणितैः
चतुर्थी
कुणिताय
कुणिताभ्याम्
कुणितेभ्यः
पञ्चमी
कुणितात् / कुणिताद्
कुणिताभ्याम्
कुणितेभ्यः
षष्ठी
कुणितस्य
कुणितयोः
कुणितानाम्
सप्तमी
कुणिते
कुणितयोः
कुणितेषु


अन्याः