कुणयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुणयितव्यः
कुणयितव्यौ
कुणयितव्याः
सम्बोधन
कुणयितव्य
कुणयितव्यौ
कुणयितव्याः
द्वितीया
कुणयितव्यम्
कुणयितव्यौ
कुणयितव्यान्
तृतीया
कुणयितव्येन
कुणयितव्याभ्याम्
कुणयितव्यैः
चतुर्थी
कुणयितव्याय
कुणयितव्याभ्याम्
कुणयितव्येभ्यः
पञ्चमी
कुणयितव्यात् / कुणयितव्याद्
कुणयितव्याभ्याम्
कुणयितव्येभ्यः
षष्ठी
कुणयितव्यस्य
कुणयितव्ययोः
कुणयितव्यानाम्
सप्तमी
कुणयितव्ये
कुणयितव्ययोः
कुणयितव्येषु
 
एक
द्वि
बहु
प्रथमा
कुणयितव्यः
कुणयितव्यौ
कुणयितव्याः
सम्बोधन
कुणयितव्य
कुणयितव्यौ
कुणयितव्याः
द्वितीया
कुणयितव्यम्
कुणयितव्यौ
कुणयितव्यान्
तृतीया
कुणयितव्येन
कुणयितव्याभ्याम्
कुणयितव्यैः
चतुर्थी
कुणयितव्याय
कुणयितव्याभ्याम्
कुणयितव्येभ्यः
पञ्चमी
कुणयितव्यात् / कुणयितव्याद्
कुणयितव्याभ्याम्
कुणयितव्येभ्यः
षष्ठी
कुणयितव्यस्य
कुणयितव्ययोः
कुणयितव्यानाम्
सप्तमी
कुणयितव्ये
कुणयितव्ययोः
कुणयितव्येषु


अन्याः