कुणनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुणनीयः
कुणनीयौ
कुणनीयाः
सम्बोधन
कुणनीय
कुणनीयौ
कुणनीयाः
द्वितीया
कुणनीयम्
कुणनीयौ
कुणनीयान्
तृतीया
कुणनीयेन
कुणनीयाभ्याम्
कुणनीयैः
चतुर्थी
कुणनीयाय
कुणनीयाभ्याम्
कुणनीयेभ्यः
पञ्चमी
कुणनीयात् / कुणनीयाद्
कुणनीयाभ्याम्
कुणनीयेभ्यः
षष्ठी
कुणनीयस्य
कुणनीययोः
कुणनीयानाम्
सप्तमी
कुणनीये
कुणनीययोः
कुणनीयेषु
 
एक
द्वि
बहु
प्रथमा
कुणनीयः
कुणनीयौ
कुणनीयाः
सम्बोधन
कुणनीय
कुणनीयौ
कुणनीयाः
द्वितीया
कुणनीयम्
कुणनीयौ
कुणनीयान्
तृतीया
कुणनीयेन
कुणनीयाभ्याम्
कुणनीयैः
चतुर्थी
कुणनीयाय
कुणनीयाभ्याम्
कुणनीयेभ्यः
पञ्चमी
कुणनीयात् / कुणनीयाद्
कुणनीयाभ्याम्
कुणनीयेभ्यः
षष्ठी
कुणनीयस्य
कुणनीययोः
कुणनीयानाम्
सप्तमी
कुणनीये
कुणनीययोः
कुणनीयेषु


अन्याः