कुणक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुणकः
कुणकौ
कुणकाः
सम्बोधन
कुणक
कुणकौ
कुणकाः
द्वितीया
कुणकम्
कुणकौ
कुणकान्
तृतीया
कुणकेन
कुणकाभ्याम्
कुणकैः
चतुर्थी
कुणकाय
कुणकाभ्याम्
कुणकेभ्यः
पञ्चमी
कुणकात् / कुणकाद्
कुणकाभ्याम्
कुणकेभ्यः
षष्ठी
कुणकस्य
कुणकयोः
कुणकानाम्
सप्तमी
कुणके
कुणकयोः
कुणकेषु
 
एक
द्वि
बहु
प्रथमा
कुणकः
कुणकौ
कुणकाः
सम्बोधन
कुणक
कुणकौ
कुणकाः
द्वितीया
कुणकम्
कुणकौ
कुणकान्
तृतीया
कुणकेन
कुणकाभ्याम्
कुणकैः
चतुर्थी
कुणकाय
कुणकाभ्याम्
कुणकेभ्यः
पञ्चमी
कुणकात् / कुणकाद्
कुणकाभ्याम्
कुणकेभ्यः
षष्ठी
कुणकस्य
कुणकयोः
कुणकानाम्
सप्तमी
कुणके
कुणकयोः
कुणकेषु


अन्याः