कुडितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुडितव्यः
कुडितव्यौ
कुडितव्याः
सम्बोधन
कुडितव्य
कुडितव्यौ
कुडितव्याः
द्वितीया
कुडितव्यम्
कुडितव्यौ
कुडितव्यान्
तृतीया
कुडितव्येन
कुडितव्याभ्याम्
कुडितव्यैः
चतुर्थी
कुडितव्याय
कुडितव्याभ्याम्
कुडितव्येभ्यः
पञ्चमी
कुडितव्यात् / कुडितव्याद्
कुडितव्याभ्याम्
कुडितव्येभ्यः
षष्ठी
कुडितव्यस्य
कुडितव्ययोः
कुडितव्यानाम्
सप्तमी
कुडितव्ये
कुडितव्ययोः
कुडितव्येषु
 
एक
द्वि
बहु
प्रथमा
कुडितव्यः
कुडितव्यौ
कुडितव्याः
सम्बोधन
कुडितव्य
कुडितव्यौ
कुडितव्याः
द्वितीया
कुडितव्यम्
कुडितव्यौ
कुडितव्यान्
तृतीया
कुडितव्येन
कुडितव्याभ्याम्
कुडितव्यैः
चतुर्थी
कुडितव्याय
कुडितव्याभ्याम्
कुडितव्येभ्यः
पञ्चमी
कुडितव्यात् / कुडितव्याद्
कुडितव्याभ्याम्
कुडितव्येभ्यः
षष्ठी
कुडितव्यस्य
कुडितव्ययोः
कुडितव्यानाम्
सप्तमी
कुडितव्ये
कुडितव्ययोः
कुडितव्येषु


अन्याः