कुडनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुडनीयः
कुडनीयौ
कुडनीयाः
सम्बोधन
कुडनीय
कुडनीयौ
कुडनीयाः
द्वितीया
कुडनीयम्
कुडनीयौ
कुडनीयान्
तृतीया
कुडनीयेन
कुडनीयाभ्याम्
कुडनीयैः
चतुर्थी
कुडनीयाय
कुडनीयाभ्याम्
कुडनीयेभ्यः
पञ्चमी
कुडनीयात् / कुडनीयाद्
कुडनीयाभ्याम्
कुडनीयेभ्यः
षष्ठी
कुडनीयस्य
कुडनीययोः
कुडनीयानाम्
सप्तमी
कुडनीये
कुडनीययोः
कुडनीयेषु
 
एक
द्वि
बहु
प्रथमा
कुडनीयः
कुडनीयौ
कुडनीयाः
सम्बोधन
कुडनीय
कुडनीयौ
कुडनीयाः
द्वितीया
कुडनीयम्
कुडनीयौ
कुडनीयान्
तृतीया
कुडनीयेन
कुडनीयाभ्याम्
कुडनीयैः
चतुर्थी
कुडनीयाय
कुडनीयाभ्याम्
कुडनीयेभ्यः
पञ्चमी
कुडनीयात् / कुडनीयाद्
कुडनीयाभ्याम्
कुडनीयेभ्यः
षष्ठी
कुडनीयस्य
कुडनीययोः
कुडनीयानाम्
सप्तमी
कुडनीये
कुडनीययोः
कुडनीयेषु


अन्याः