कुठार शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुठारः
कुठारौ
कुठाराः
सम्बोधन
कुठार
कुठारौ
कुठाराः
द्वितीया
कुठारम्
कुठारौ
कुठारान्
तृतीया
कुठारेण
कुठाराभ्याम्
कुठारैः
चतुर्थी
कुठाराय
कुठाराभ्याम्
कुठारेभ्यः
पञ्चमी
कुठारात् / कुठाराद्
कुठाराभ्याम्
कुठारेभ्यः
षष्ठी
कुठारस्य
कुठारयोः
कुठाराणाम्
सप्तमी
कुठारे
कुठारयोः
कुठारेषु
 
एक
द्वि
बहु
प्रथमा
कुठारः
कुठारौ
कुठाराः
सम्बोधन
कुठार
कुठारौ
कुठाराः
द्वितीया
कुठारम्
कुठारौ
कुठारान्
तृतीया
कुठारेण
कुठाराभ्याम्
कुठारैः
चतुर्थी
कुठाराय
कुठाराभ्याम्
कुठारेभ्यः
पञ्चमी
कुठारात् / कुठाराद्
कुठाराभ्याम्
कुठारेभ्यः
षष्ठी
कुठारस्य
कुठारयोः
कुठाराणाम्
सप्तमी
कुठारे
कुठारयोः
कुठारेषु