कुट्टयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुट्टयितव्यः
कुट्टयितव्यौ
कुट्टयितव्याः
सम्बोधन
कुट्टयितव्य
कुट्टयितव्यौ
कुट्टयितव्याः
द्वितीया
कुट्टयितव्यम्
कुट्टयितव्यौ
कुट्टयितव्यान्
तृतीया
कुट्टयितव्येन
कुट्टयितव्याभ्याम्
कुट्टयितव्यैः
चतुर्थी
कुट्टयितव्याय
कुट्टयितव्याभ्याम्
कुट्टयितव्येभ्यः
पञ्चमी
कुट्टयितव्यात् / कुट्टयितव्याद्
कुट्टयितव्याभ्याम्
कुट्टयितव्येभ्यः
षष्ठी
कुट्टयितव्यस्य
कुट्टयितव्ययोः
कुट्टयितव्यानाम्
सप्तमी
कुट्टयितव्ये
कुट्टयितव्ययोः
कुट्टयितव्येषु
 
एक
द्वि
बहु
प्रथमा
कुट्टयितव्यः
कुट्टयितव्यौ
कुट्टयितव्याः
सम्बोधन
कुट्टयितव्य
कुट्टयितव्यौ
कुट्टयितव्याः
द्वितीया
कुट्टयितव्यम्
कुट्टयितव्यौ
कुट्टयितव्यान्
तृतीया
कुट्टयितव्येन
कुट्टयितव्याभ्याम्
कुट्टयितव्यैः
चतुर्थी
कुट्टयितव्याय
कुट्टयितव्याभ्याम्
कुट्टयितव्येभ्यः
पञ्चमी
कुट्टयितव्यात् / कुट्टयितव्याद्
कुट्टयितव्याभ्याम्
कुट्टयितव्येभ्यः
षष्ठी
कुट्टयितव्यस्य
कुट्टयितव्ययोः
कुट्टयितव्यानाम्
सप्तमी
कुट्टयितव्ये
कुट्टयितव्ययोः
कुट्टयितव्येषु


अन्याः