कुट्टनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुट्टनीयः
कुट्टनीयौ
कुट्टनीयाः
सम्बोधन
कुट्टनीय
कुट्टनीयौ
कुट्टनीयाः
द्वितीया
कुट्टनीयम्
कुट्टनीयौ
कुट्टनीयान्
तृतीया
कुट्टनीयेन
कुट्टनीयाभ्याम्
कुट्टनीयैः
चतुर्थी
कुट्टनीयाय
कुट्टनीयाभ्याम्
कुट्टनीयेभ्यः
पञ्चमी
कुट्टनीयात् / कुट्टनीयाद्
कुट्टनीयाभ्याम्
कुट्टनीयेभ्यः
षष्ठी
कुट्टनीयस्य
कुट्टनीययोः
कुट्टनीयानाम्
सप्तमी
कुट्टनीये
कुट्टनीययोः
कुट्टनीयेषु
 
एक
द्वि
बहु
प्रथमा
कुट्टनीयः
कुट्टनीयौ
कुट्टनीयाः
सम्बोधन
कुट्टनीय
कुट्टनीयौ
कुट्टनीयाः
द्वितीया
कुट्टनीयम्
कुट्टनीयौ
कुट्टनीयान्
तृतीया
कुट्टनीयेन
कुट्टनीयाभ्याम्
कुट्टनीयैः
चतुर्थी
कुट्टनीयाय
कुट्टनीयाभ्याम्
कुट्टनीयेभ्यः
पञ्चमी
कुट्टनीयात् / कुट्टनीयाद्
कुट्टनीयाभ्याम्
कुट्टनीयेभ्यः
षष्ठी
कुट्टनीयस्य
कुट्टनीययोः
कुट्टनीयानाम्
सप्तमी
कुट्टनीये
कुट्टनीययोः
कुट्टनीयेषु


अन्याः