कुट्टक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुट्टकः
कुट्टकौ
कुट्टकाः
सम्बोधन
कुट्टक
कुट्टकौ
कुट्टकाः
द्वितीया
कुट्टकम्
कुट्टकौ
कुट्टकान्
तृतीया
कुट्टकेन
कुट्टकाभ्याम्
कुट्टकैः
चतुर्थी
कुट्टकाय
कुट्टकाभ्याम्
कुट्टकेभ्यः
पञ्चमी
कुट्टकात् / कुट्टकाद्
कुट्टकाभ्याम्
कुट्टकेभ्यः
षष्ठी
कुट्टकस्य
कुट्टकयोः
कुट्टकानाम्
सप्तमी
कुट्टके
कुट्टकयोः
कुट्टकेषु
 
एक
द्वि
बहु
प्रथमा
कुट्टकः
कुट्टकौ
कुट्टकाः
सम्बोधन
कुट्टक
कुट्टकौ
कुट्टकाः
द्वितीया
कुट्टकम्
कुट्टकौ
कुट्टकान्
तृतीया
कुट्टकेन
कुट्टकाभ्याम्
कुट्टकैः
चतुर्थी
कुट्टकाय
कुट्टकाभ्याम्
कुट्टकेभ्यः
पञ्चमी
कुट्टकात् / कुट्टकाद्
कुट्टकाभ्याम्
कुट्टकेभ्यः
षष्ठी
कुट्टकस्य
कुट्टकयोः
कुट्टकानाम्
सप्तमी
कुट्टके
कुट्टकयोः
कुट्टकेषु


अन्याः