कुटुम्ब शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुटुम्बः
कुटुम्बौ
कुटुम्बाः
सम्बोधन
कुटुम्ब
कुटुम्बौ
कुटुम्बाः
द्वितीया
कुटुम्बम्
कुटुम्बौ
कुटुम्बान्
तृतीया
कुटुम्बेन
कुटुम्बाभ्याम्
कुटुम्बैः
चतुर्थी
कुटुम्बाय
कुटुम्बाभ्याम्
कुटुम्बेभ्यः
पञ्चमी
कुटुम्बात् / कुटुम्बाद्
कुटुम्बाभ्याम्
कुटुम्बेभ्यः
षष्ठी
कुटुम्बस्य
कुटुम्बयोः
कुटुम्बानाम्
सप्तमी
कुटुम्बे
कुटुम्बयोः
कुटुम्बेषु
 
एक
द्वि
बहु
प्रथमा
कुटुम्बः
कुटुम्बौ
कुटुम्बाः
सम्बोधन
कुटुम्ब
कुटुम्बौ
कुटुम्बाः
द्वितीया
कुटुम्बम्
कुटुम्बौ
कुटुम्बान्
तृतीया
कुटुम्बेन
कुटुम्बाभ्याम्
कुटुम्बैः
चतुर्थी
कुटुम्बाय
कुटुम्बाभ्याम्
कुटुम्बेभ्यः
पञ्चमी
कुटुम्बात् / कुटुम्बाद्
कुटुम्बाभ्याम्
कुटुम्बेभ्यः
षष्ठी
कुटुम्बस्य
कुटुम्बयोः
कुटुम्बानाम्
सप्तमी
कुटुम्बे
कुटुम्बयोः
कुटुम्बेषु


अन्याः