कुटनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुटनीयः
कुटनीयौ
कुटनीयाः
सम्बोधन
कुटनीय
कुटनीयौ
कुटनीयाः
द्वितीया
कुटनीयम्
कुटनीयौ
कुटनीयान्
तृतीया
कुटनीयेन
कुटनीयाभ्याम्
कुटनीयैः
चतुर्थी
कुटनीयाय
कुटनीयाभ्याम्
कुटनीयेभ्यः
पञ्चमी
कुटनीयात् / कुटनीयाद्
कुटनीयाभ्याम्
कुटनीयेभ्यः
षष्ठी
कुटनीयस्य
कुटनीययोः
कुटनीयानाम्
सप्तमी
कुटनीये
कुटनीययोः
कुटनीयेषु
 
एक
द्वि
बहु
प्रथमा
कुटनीयः
कुटनीयौ
कुटनीयाः
सम्बोधन
कुटनीय
कुटनीयौ
कुटनीयाः
द्वितीया
कुटनीयम्
कुटनीयौ
कुटनीयान्
तृतीया
कुटनीयेन
कुटनीयाभ्याम्
कुटनीयैः
चतुर्थी
कुटनीयाय
कुटनीयाभ्याम्
कुटनीयेभ्यः
पञ्चमी
कुटनीयात् / कुटनीयाद्
कुटनीयाभ्याम्
कुटनीयेभ्यः
षष्ठी
कुटनीयस्य
कुटनीययोः
कुटनीयानाम्
सप्तमी
कुटनीये
कुटनीययोः
कुटनीयेषु


अन्याः