कुञ्जितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुञ्जितव्यः
कुञ्जितव्यौ
कुञ्जितव्याः
सम्बोधन
कुञ्जितव्य
कुञ्जितव्यौ
कुञ्जितव्याः
द्वितीया
कुञ्जितव्यम्
कुञ्जितव्यौ
कुञ्जितव्यान्
तृतीया
कुञ्जितव्येन
कुञ्जितव्याभ्याम्
कुञ्जितव्यैः
चतुर्थी
कुञ्जितव्याय
कुञ्जितव्याभ्याम्
कुञ्जितव्येभ्यः
पञ्चमी
कुञ्जितव्यात् / कुञ्जितव्याद्
कुञ्जितव्याभ्याम्
कुञ्जितव्येभ्यः
षष्ठी
कुञ्जितव्यस्य
कुञ्जितव्ययोः
कुञ्जितव्यानाम्
सप्तमी
कुञ्जितव्ये
कुञ्जितव्ययोः
कुञ्जितव्येषु
 
एक
द्वि
बहु
प्रथमा
कुञ्जितव्यः
कुञ्जितव्यौ
कुञ्जितव्याः
सम्बोधन
कुञ्जितव्य
कुञ्जितव्यौ
कुञ्जितव्याः
द्वितीया
कुञ्जितव्यम्
कुञ्जितव्यौ
कुञ्जितव्यान्
तृतीया
कुञ्जितव्येन
कुञ्जितव्याभ्याम्
कुञ्जितव्यैः
चतुर्थी
कुञ्जितव्याय
कुञ्जितव्याभ्याम्
कुञ्जितव्येभ्यः
पञ्चमी
कुञ्जितव्यात् / कुञ्जितव्याद्
कुञ्जितव्याभ्याम्
कुञ्जितव्येभ्यः
षष्ठी
कुञ्जितव्यस्य
कुञ्जितव्ययोः
कुञ्जितव्यानाम्
सप्तमी
कुञ्जितव्ये
कुञ्जितव्ययोः
कुञ्जितव्येषु


अन्याः