कुञ्जनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुञ्जनीयः
कुञ्जनीयौ
कुञ्जनीयाः
सम्बोधन
कुञ्जनीय
कुञ्जनीयौ
कुञ्जनीयाः
द्वितीया
कुञ्जनीयम्
कुञ्जनीयौ
कुञ्जनीयान्
तृतीया
कुञ्जनीयेन
कुञ्जनीयाभ्याम्
कुञ्जनीयैः
चतुर्थी
कुञ्जनीयाय
कुञ्जनीयाभ्याम्
कुञ्जनीयेभ्यः
पञ्चमी
कुञ्जनीयात् / कुञ्जनीयाद्
कुञ्जनीयाभ्याम्
कुञ्जनीयेभ्यः
षष्ठी
कुञ्जनीयस्य
कुञ्जनीययोः
कुञ्जनीयानाम्
सप्तमी
कुञ्जनीये
कुञ्जनीययोः
कुञ्जनीयेषु
 
एक
द्वि
बहु
प्रथमा
कुञ्जनीयः
कुञ्जनीयौ
कुञ्जनीयाः
सम्बोधन
कुञ्जनीय
कुञ्जनीयौ
कुञ्जनीयाः
द्वितीया
कुञ्जनीयम्
कुञ्जनीयौ
कुञ्जनीयान्
तृतीया
कुञ्जनीयेन
कुञ्जनीयाभ्याम्
कुञ्जनीयैः
चतुर्थी
कुञ्जनीयाय
कुञ्जनीयाभ्याम्
कुञ्जनीयेभ्यः
पञ्चमी
कुञ्जनीयात् / कुञ्जनीयाद्
कुञ्जनीयाभ्याम्
कुञ्जनीयेभ्यः
षष्ठी
कुञ्जनीयस्य
कुञ्जनीययोः
कुञ्जनीयानाम्
सप्तमी
कुञ्जनीये
कुञ्जनीययोः
कुञ्जनीयेषु


अन्याः