कुञ्चिका शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुञ्चिका
कुञ्चिके
कुञ्चिकाः
सम्बोधन
कुञ्चिके
कुञ्चिके
कुञ्चिकाः
द्वितीया
कुञ्चिकाम्
कुञ्चिके
कुञ्चिकाः
तृतीया
कुञ्चिकया
कुञ्चिकाभ्याम्
कुञ्चिकाभिः
चतुर्थी
कुञ्चिकायै
कुञ्चिकाभ्याम्
कुञ्चिकाभ्यः
पञ्चमी
कुञ्चिकायाः
कुञ्चिकाभ्याम्
कुञ्चिकाभ्यः
षष्ठी
कुञ्चिकायाः
कुञ्चिकयोः
कुञ्चिकानाम्
सप्तमी
कुञ्चिकायाम्
कुञ्चिकयोः
कुञ्चिकासु
 
एक
द्वि
बहु
प्रथमा
कुञ्चिका
कुञ्चिके
कुञ्चिकाः
सम्बोधन
कुञ्चिके
कुञ्चिके
कुञ्चिकाः
द्वितीया
कुञ्चिकाम्
कुञ्चिके
कुञ्चिकाः
तृतीया
कुञ्चिकया
कुञ्चिकाभ्याम्
कुञ्चिकाभिः
चतुर्थी
कुञ्चिकायै
कुञ्चिकाभ्याम्
कुञ्चिकाभ्यः
पञ्चमी
कुञ्चिकायाः
कुञ्चिकाभ्याम्
कुञ्चिकाभ्यः
षष्ठी
कुञ्चिकायाः
कुञ्चिकयोः
कुञ्चिकानाम्
सप्तमी
कुञ्चिकायाम्
कुञ्चिकयोः
कुञ्चिकासु