कुञ्चनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुञ्चनीयः
कुञ्चनीयौ
कुञ्चनीयाः
सम्बोधन
कुञ्चनीय
कुञ्चनीयौ
कुञ्चनीयाः
द्वितीया
कुञ्चनीयम्
कुञ्चनीयौ
कुञ्चनीयान्
तृतीया
कुञ्चनीयेन
कुञ्चनीयाभ्याम्
कुञ्चनीयैः
चतुर्थी
कुञ्चनीयाय
कुञ्चनीयाभ्याम्
कुञ्चनीयेभ्यः
पञ्चमी
कुञ्चनीयात् / कुञ्चनीयाद्
कुञ्चनीयाभ्याम्
कुञ्चनीयेभ्यः
षष्ठी
कुञ्चनीयस्य
कुञ्चनीययोः
कुञ्चनीयानाम्
सप्तमी
कुञ्चनीये
कुञ्चनीययोः
कुञ्चनीयेषु
 
एक
द्वि
बहु
प्रथमा
कुञ्चनीयः
कुञ्चनीयौ
कुञ्चनीयाः
सम्बोधन
कुञ्चनीय
कुञ्चनीयौ
कुञ्चनीयाः
द्वितीया
कुञ्चनीयम्
कुञ्चनीयौ
कुञ्चनीयान्
तृतीया
कुञ्चनीयेन
कुञ्चनीयाभ्याम्
कुञ्चनीयैः
चतुर्थी
कुञ्चनीयाय
कुञ्चनीयाभ्याम्
कुञ्चनीयेभ्यः
पञ्चमी
कुञ्चनीयात् / कुञ्चनीयाद्
कुञ्चनीयाभ्याम्
कुञ्चनीयेभ्यः
षष्ठी
कुञ्चनीयस्य
कुञ्चनीययोः
कुञ्चनीयानाम्
सप्तमी
कुञ्चनीये
कुञ्चनीययोः
कुञ्चनीयेषु


अन्याः