कुञ्चक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुञ्चकः
कुञ्चकौ
कुञ्चकाः
सम्बोधन
कुञ्चक
कुञ्चकौ
कुञ्चकाः
द्वितीया
कुञ्चकम्
कुञ्चकौ
कुञ्चकान्
तृतीया
कुञ्चकेन
कुञ्चकाभ्याम्
कुञ्चकैः
चतुर्थी
कुञ्चकाय
कुञ्चकाभ्याम्
कुञ्चकेभ्यः
पञ्चमी
कुञ्चकात् / कुञ्चकाद्
कुञ्चकाभ्याम्
कुञ्चकेभ्यः
षष्ठी
कुञ्चकस्य
कुञ्चकयोः
कुञ्चकानाम्
सप्तमी
कुञ्चके
कुञ्चकयोः
कुञ्चकेषु
 
एक
द्वि
बहु
प्रथमा
कुञ्चकः
कुञ्चकौ
कुञ्चकाः
सम्बोधन
कुञ्चक
कुञ्चकौ
कुञ्चकाः
द्वितीया
कुञ्चकम्
कुञ्चकौ
कुञ्चकान्
तृतीया
कुञ्चकेन
कुञ्चकाभ्याम्
कुञ्चकैः
चतुर्थी
कुञ्चकाय
कुञ्चकाभ्याम्
कुञ्चकेभ्यः
पञ्चमी
कुञ्चकात् / कुञ्चकाद्
कुञ्चकाभ्याम्
कुञ्चकेभ्यः
षष्ठी
कुञ्चकस्य
कुञ्चकयोः
कुञ्चकानाम्
सप्तमी
कुञ्चके
कुञ्चकयोः
कुञ्चकेषु


अन्याः