कुज शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुजः
कुजौ
कुजाः
सम्बोधन
कुज
कुजौ
कुजाः
द्वितीया
कुजम्
कुजौ
कुजान्
तृतीया
कुजेन
कुजाभ्याम्
कुजैः
चतुर्थी
कुजाय
कुजाभ्याम्
कुजेभ्यः
पञ्चमी
कुजात् / कुजाद्
कुजाभ्याम्
कुजेभ्यः
षष्ठी
कुजस्य
कुजयोः
कुजानाम्
सप्तमी
कुजे
कुजयोः
कुजेषु
 
एक
द्वि
बहु
प्रथमा
कुजः
कुजौ
कुजाः
सम्बोधन
कुज
कुजौ
कुजाः
द्वितीया
कुजम्
कुजौ
कुजान्
तृतीया
कुजेन
कुजाभ्याम्
कुजैः
चतुर्थी
कुजाय
कुजाभ्याम्
कुजेभ्यः
पञ्चमी
कुजात् / कुजाद्
कुजाभ्याम्
कुजेभ्यः
षष्ठी
कुजस्य
कुजयोः
कुजानाम्
सप्तमी
कुजे
कुजयोः
कुजेषु


अन्याः