कुज शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुजम्
कुजे
कुजानि
सम्बोधन
कुज
कुजे
कुजानि
द्वितीया
कुजम्
कुजे
कुजानि
तृतीया
कुजेन
कुजाभ्याम्
कुजैः
चतुर्थी
कुजाय
कुजाभ्याम्
कुजेभ्यः
पञ्चमी
कुजात् / कुजाद्
कुजाभ्याम्
कुजेभ्यः
षष्ठी
कुजस्य
कुजयोः
कुजानाम्
सप्तमी
कुजे
कुजयोः
कुजेषु
 
एक
द्वि
बहु
प्रथमा
कुजम्
कुजे
कुजानि
सम्बोधन
कुज
कुजे
कुजानि
द्वितीया
कुजम्
कुजे
कुजानि
तृतीया
कुजेन
कुजाभ्याम्
कुजैः
चतुर्थी
कुजाय
कुजाभ्याम्
कुजेभ्यः
पञ्चमी
कुजात् / कुजाद्
कुजाभ्याम्
कुजेभ्यः
षष्ठी
कुजस्य
कुजयोः
कुजानाम्
सप्तमी
कुजे
कुजयोः
कुजेषु


अन्याः