कुचितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुचितव्यः
कुचितव्यौ
कुचितव्याः
सम्बोधन
कुचितव्य
कुचितव्यौ
कुचितव्याः
द्वितीया
कुचितव्यम्
कुचितव्यौ
कुचितव्यान्
तृतीया
कुचितव्येन
कुचितव्याभ्याम्
कुचितव्यैः
चतुर्थी
कुचितव्याय
कुचितव्याभ्याम्
कुचितव्येभ्यः
पञ्चमी
कुचितव्यात् / कुचितव्याद्
कुचितव्याभ्याम्
कुचितव्येभ्यः
षष्ठी
कुचितव्यस्य
कुचितव्ययोः
कुचितव्यानाम्
सप्तमी
कुचितव्ये
कुचितव्ययोः
कुचितव्येषु
 
एक
द्वि
बहु
प्रथमा
कुचितव्यः
कुचितव्यौ
कुचितव्याः
सम्बोधन
कुचितव्य
कुचितव्यौ
कुचितव्याः
द्वितीया
कुचितव्यम्
कुचितव्यौ
कुचितव्यान्
तृतीया
कुचितव्येन
कुचितव्याभ्याम्
कुचितव्यैः
चतुर्थी
कुचितव्याय
कुचितव्याभ्याम्
कुचितव्येभ्यः
पञ्चमी
कुचितव्यात् / कुचितव्याद्
कुचितव्याभ्याम्
कुचितव्येभ्यः
षष्ठी
कुचितव्यस्य
कुचितव्ययोः
कुचितव्यानाम्
सप्तमी
कुचितव्ये
कुचितव्ययोः
कुचितव्येषु


अन्याः