कुचनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुचनीयः
कुचनीयौ
कुचनीयाः
सम्बोधन
कुचनीय
कुचनीयौ
कुचनीयाः
द्वितीया
कुचनीयम्
कुचनीयौ
कुचनीयान्
तृतीया
कुचनीयेन
कुचनीयाभ्याम्
कुचनीयैः
चतुर्थी
कुचनीयाय
कुचनीयाभ्याम्
कुचनीयेभ्यः
पञ्चमी
कुचनीयात् / कुचनीयाद्
कुचनीयाभ्याम्
कुचनीयेभ्यः
षष्ठी
कुचनीयस्य
कुचनीययोः
कुचनीयानाम्
सप्तमी
कुचनीये
कुचनीययोः
कुचनीयेषु
 
एक
द्वि
बहु
प्रथमा
कुचनीयः
कुचनीयौ
कुचनीयाः
सम्बोधन
कुचनीय
कुचनीयौ
कुचनीयाः
द्वितीया
कुचनीयम्
कुचनीयौ
कुचनीयान्
तृतीया
कुचनीयेन
कुचनीयाभ्याम्
कुचनीयैः
चतुर्थी
कुचनीयाय
कुचनीयाभ्याम्
कुचनीयेभ्यः
पञ्चमी
कुचनीयात् / कुचनीयाद्
कुचनीयाभ्याम्
कुचनीयेभ्यः
षष्ठी
कुचनीयस्य
कुचनीययोः
कुचनीयानाम्
सप्तमी
कुचनीये
कुचनीययोः
कुचनीयेषु


अन्याः