कुक्कुटी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुक्कुटी
कुक्कुट्यौ
कुक्कुट्यः
सम्बोधन
कुक्कुटि
कुक्कुट्यौ
कुक्कुट्यः
द्वितीया
कुक्कुटीम्
कुक्कुट्यौ
कुक्कुटीः
तृतीया
कुक्कुट्या
कुक्कुटीभ्याम्
कुक्कुटीभिः
चतुर्थी
कुक्कुट्यै
कुक्कुटीभ्याम्
कुक्कुटीभ्यः
पञ्चमी
कुक्कुट्याः
कुक्कुटीभ्याम्
कुक्कुटीभ्यः
षष्ठी
कुक्कुट्याः
कुक्कुट्योः
कुक्कुटीनाम्
सप्तमी
कुक्कुट्याम्
कुक्कुट्योः
कुक्कुटीषु
 
एक
द्वि
बहु
प्रथमा
कुक्कुटी
कुक्कुट्यौ
कुक्कुट्यः
सम्बोधन
कुक्कुटि
कुक्कुट्यौ
कुक्कुट्यः
द्वितीया
कुक्कुटीम्
कुक्कुट्यौ
कुक्कुटीः
तृतीया
कुक्कुट्या
कुक्कुटीभ्याम्
कुक्कुटीभिः
चतुर्थी
कुक्कुट्यै
कुक्कुटीभ्याम्
कुक्कुटीभ्यः
पञ्चमी
कुक्कुट्याः
कुक्कुटीभ्याम्
कुक्कुटीभ्यः
षष्ठी
कुक्कुट्याः
कुक्कुट्योः
कुक्कुटीनाम्
सप्तमी
कुक्कुट्याम्
कुक्कुट्योः
कुक्कुटीषु


अन्याः