कुक्कुटा शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुक्कुटा
कुक्कुटे
कुक्कुटाः
सम्बोधन
कुक्कुटे
कुक्कुटे
कुक्कुटाः
द्वितीया
कुक्कुटाम्
कुक्कुटे
कुक्कुटाः
तृतीया
कुक्कुटया
कुक्कुटाभ्याम्
कुक्कुटाभिः
चतुर्थी
कुक्कुटायै
कुक्कुटाभ्याम्
कुक्कुटाभ्यः
पञ्चमी
कुक्कुटायाः
कुक्कुटाभ्याम्
कुक्कुटाभ्यः
षष्ठी
कुक्कुटायाः
कुक्कुटयोः
कुक्कुटानाम्
सप्तमी
कुक्कुटायाम्
कुक्कुटयोः
कुक्कुटासु
 
एक
द्वि
बहु
प्रथमा
कुक्कुटा
कुक्कुटे
कुक्कुटाः
सम्बोधन
कुक्कुटे
कुक्कुटे
कुक्कुटाः
द्वितीया
कुक्कुटाम्
कुक्कुटे
कुक्कुटाः
तृतीया
कुक्कुटया
कुक्कुटाभ्याम्
कुक्कुटाभिः
चतुर्थी
कुक्कुटायै
कुक्कुटाभ्याम्
कुक्कुटाभ्यः
पञ्चमी
कुक्कुटायाः
कुक्कुटाभ्याम्
कुक्कुटाभ्यः
षष्ठी
कुक्कुटायाः
कुक्कुटयोः
कुक्कुटानाम्
सप्तमी
कुक्कुटायाम्
कुक्कुटयोः
कुक्कुटासु


अन्याः