कुकित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुकितः
कुकितौ
कुकिताः
सम्बोधन
कुकित
कुकितौ
कुकिताः
द्वितीया
कुकितम्
कुकितौ
कुकितान्
तृतीया
कुकितेन
कुकिताभ्याम्
कुकितैः
चतुर्थी
कुकिताय
कुकिताभ्याम्
कुकितेभ्यः
पञ्चमी
कुकितात् / कुकिताद्
कुकिताभ्याम्
कुकितेभ्यः
षष्ठी
कुकितस्य
कुकितयोः
कुकितानाम्
सप्तमी
कुकिते
कुकितयोः
कुकितेषु
 
एक
द्वि
बहु
प्रथमा
कुकितः
कुकितौ
कुकिताः
सम्बोधन
कुकित
कुकितौ
कुकिताः
द्वितीया
कुकितम्
कुकितौ
कुकितान्
तृतीया
कुकितेन
कुकिताभ्याम्
कुकितैः
चतुर्थी
कुकिताय
कुकिताभ्याम्
कुकितेभ्यः
पञ्चमी
कुकितात् / कुकिताद्
कुकिताभ्याम्
कुकितेभ्यः
षष्ठी
कुकितस्य
कुकितयोः
कुकितानाम्
सप्तमी
कुकिते
कुकितयोः
कुकितेषु


अन्याः