कुंसमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुंसमानः
कुंसमानौ
कुंसमानाः
सम्बोधन
कुंसमान
कुंसमानौ
कुंसमानाः
द्वितीया
कुंसमानम्
कुंसमानौ
कुंसमानान्
तृतीया
कुंसमानेन
कुंसमानाभ्याम्
कुंसमानैः
चतुर्थी
कुंसमानाय
कुंसमानाभ्याम्
कुंसमानेभ्यः
पञ्चमी
कुंसमानात् / कुंसमानाद्
कुंसमानाभ्याम्
कुंसमानेभ्यः
षष्ठी
कुंसमानस्य
कुंसमानयोः
कुंसमानानाम्
सप्तमी
कुंसमाने
कुंसमानयोः
कुंसमानेषु
 
एक
द्वि
बहु
प्रथमा
कुंसमानः
कुंसमानौ
कुंसमानाः
सम्बोधन
कुंसमान
कुंसमानौ
कुंसमानाः
द्वितीया
कुंसमानम्
कुंसमानौ
कुंसमानान्
तृतीया
कुंसमानेन
कुंसमानाभ्याम्
कुंसमानैः
चतुर्थी
कुंसमानाय
कुंसमानाभ्याम्
कुंसमानेभ्यः
पञ्चमी
कुंसमानात् / कुंसमानाद्
कुंसमानाभ्याम्
कुंसमानेभ्यः
षष्ठी
कुंसमानस्य
कुंसमानयोः
कुंसमानानाम्
सप्तमी
कुंसमाने
कुंसमानयोः
कुंसमानेषु


अन्याः