कुंसनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुंसनीयः
कुंसनीयौ
कुंसनीयाः
सम्बोधन
कुंसनीय
कुंसनीयौ
कुंसनीयाः
द्वितीया
कुंसनीयम्
कुंसनीयौ
कुंसनीयान्
तृतीया
कुंसनीयेन
कुंसनीयाभ्याम्
कुंसनीयैः
चतुर्थी
कुंसनीयाय
कुंसनीयाभ्याम्
कुंसनीयेभ्यः
पञ्चमी
कुंसनीयात् / कुंसनीयाद्
कुंसनीयाभ्याम्
कुंसनीयेभ्यः
षष्ठी
कुंसनीयस्य
कुंसनीययोः
कुंसनीयानाम्
सप्तमी
कुंसनीये
कुंसनीययोः
कुंसनीयेषु
 
एक
द्वि
बहु
प्रथमा
कुंसनीयः
कुंसनीयौ
कुंसनीयाः
सम्बोधन
कुंसनीय
कुंसनीयौ
कुंसनीयाः
द्वितीया
कुंसनीयम्
कुंसनीयौ
कुंसनीयान्
तृतीया
कुंसनीयेन
कुंसनीयाभ्याम्
कुंसनीयैः
चतुर्थी
कुंसनीयाय
कुंसनीयाभ्याम्
कुंसनीयेभ्यः
पञ्चमी
कुंसनीयात् / कुंसनीयाद्
कुंसनीयाभ्याम्
कुंसनीयेभ्यः
षष्ठी
कुंसनीयस्य
कुंसनीययोः
कुंसनीयानाम्
सप्तमी
कुंसनीये
कुंसनीययोः
कुंसनीयेषु


अन्याः