कुंशितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुंशितव्यः
कुंशितव्यौ
कुंशितव्याः
सम्बोधन
कुंशितव्य
कुंशितव्यौ
कुंशितव्याः
द्वितीया
कुंशितव्यम्
कुंशितव्यौ
कुंशितव्यान्
तृतीया
कुंशितव्येन
कुंशितव्याभ्याम्
कुंशितव्यैः
चतुर्थी
कुंशितव्याय
कुंशितव्याभ्याम्
कुंशितव्येभ्यः
पञ्चमी
कुंशितव्यात् / कुंशितव्याद्
कुंशितव्याभ्याम्
कुंशितव्येभ्यः
षष्ठी
कुंशितव्यस्य
कुंशितव्ययोः
कुंशितव्यानाम्
सप्तमी
कुंशितव्ये
कुंशितव्ययोः
कुंशितव्येषु
 
एक
द्वि
बहु
प्रथमा
कुंशितव्यः
कुंशितव्यौ
कुंशितव्याः
सम्बोधन
कुंशितव्य
कुंशितव्यौ
कुंशितव्याः
द्वितीया
कुंशितव्यम्
कुंशितव्यौ
कुंशितव्यान्
तृतीया
कुंशितव्येन
कुंशितव्याभ्याम्
कुंशितव्यैः
चतुर्थी
कुंशितव्याय
कुंशितव्याभ्याम्
कुंशितव्येभ्यः
पञ्चमी
कुंशितव्यात् / कुंशितव्याद्
कुंशितव्याभ्याम्
कुंशितव्येभ्यः
षष्ठी
कुंशितव्यस्य
कुंशितव्ययोः
कुंशितव्यानाम्
सप्तमी
कुंशितव्ये
कुंशितव्ययोः
कुंशितव्येषु


अन्याः