कुंशयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुंशयितव्यः
कुंशयितव्यौ
कुंशयितव्याः
सम्बोधन
कुंशयितव्य
कुंशयितव्यौ
कुंशयितव्याः
द्वितीया
कुंशयितव्यम्
कुंशयितव्यौ
कुंशयितव्यान्
तृतीया
कुंशयितव्येन
कुंशयितव्याभ्याम्
कुंशयितव्यैः
चतुर्थी
कुंशयितव्याय
कुंशयितव्याभ्याम्
कुंशयितव्येभ्यः
पञ्चमी
कुंशयितव्यात् / कुंशयितव्याद्
कुंशयितव्याभ्याम्
कुंशयितव्येभ्यः
षष्ठी
कुंशयितव्यस्य
कुंशयितव्ययोः
कुंशयितव्यानाम्
सप्तमी
कुंशयितव्ये
कुंशयितव्ययोः
कुंशयितव्येषु
 
एक
द्वि
बहु
प्रथमा
कुंशयितव्यः
कुंशयितव्यौ
कुंशयितव्याः
सम्बोधन
कुंशयितव्य
कुंशयितव्यौ
कुंशयितव्याः
द्वितीया
कुंशयितव्यम्
कुंशयितव्यौ
कुंशयितव्यान्
तृतीया
कुंशयितव्येन
कुंशयितव्याभ्याम्
कुंशयितव्यैः
चतुर्थी
कुंशयितव्याय
कुंशयितव्याभ्याम्
कुंशयितव्येभ्यः
पञ्चमी
कुंशयितव्यात् / कुंशयितव्याद्
कुंशयितव्याभ्याम्
कुंशयितव्येभ्यः
षष्ठी
कुंशयितव्यस्य
कुंशयितव्ययोः
कुंशयितव्यानाम्
सप्तमी
कुंशयितव्ये
कुंशयितव्ययोः
कुंशयितव्येषु


अन्याः