कीर्तयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कीर्तयितव्यः
कीर्तयितव्यौ
कीर्तयितव्याः
सम्बोधन
कीर्तयितव्य
कीर्तयितव्यौ
कीर्तयितव्याः
द्वितीया
कीर्तयितव्यम्
कीर्तयितव्यौ
कीर्तयितव्यान्
तृतीया
कीर्तयितव्येन
कीर्तयितव्याभ्याम्
कीर्तयितव्यैः
चतुर्थी
कीर्तयितव्याय
कीर्तयितव्याभ्याम्
कीर्तयितव्येभ्यः
पञ्चमी
कीर्तयितव्यात् / कीर्तयितव्याद्
कीर्तयितव्याभ्याम्
कीर्तयितव्येभ्यः
षष्ठी
कीर्तयितव्यस्य
कीर्तयितव्ययोः
कीर्तयितव्यानाम्
सप्तमी
कीर्तयितव्ये
कीर्तयितव्ययोः
कीर्तयितव्येषु
 
एक
द्वि
बहु
प्रथमा
कीर्तयितव्यः
कीर्तयितव्यौ
कीर्तयितव्याः
सम्बोधन
कीर्तयितव्य
कीर्तयितव्यौ
कीर्तयितव्याः
द्वितीया
कीर्तयितव्यम्
कीर्तयितव्यौ
कीर्तयितव्यान्
तृतीया
कीर्तयितव्येन
कीर्तयितव्याभ्याम्
कीर्तयितव्यैः
चतुर्थी
कीर्तयितव्याय
कीर्तयितव्याभ्याम्
कीर्तयितव्येभ्यः
पञ्चमी
कीर्तयितव्यात् / कीर्तयितव्याद्
कीर्तयितव्याभ्याम्
कीर्तयितव्येभ्यः
षष्ठी
कीर्तयितव्यस्य
कीर्तयितव्ययोः
कीर्तयितव्यानाम्
सप्तमी
कीर्तयितव्ये
कीर्तयितव्ययोः
कीर्तयितव्येषु


अन्याः