कीर्तयत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कीर्तयन्
कीर्तयन्तौ
कीर्तयन्तः
सम्बोधन
कीर्तयन्
कीर्तयन्तौ
कीर्तयन्तः
द्वितीया
कीर्तयन्तम्
कीर्तयन्तौ
कीर्तयतः
तृतीया
कीर्तयता
कीर्तयद्भ्याम्
कीर्तयद्भिः
चतुर्थी
कीर्तयते
कीर्तयद्भ्याम्
कीर्तयद्भ्यः
पञ्चमी
कीर्तयतः
कीर्तयद्भ्याम्
कीर्तयद्भ्यः
षष्ठी
कीर्तयतः
कीर्तयतोः
कीर्तयताम्
सप्तमी
कीर्तयति
कीर्तयतोः
कीर्तयत्सु
 
एक
द्वि
बहु
प्रथमा
कीर्तयन्
कीर्तयन्तौ
कीर्तयन्तः
सम्बोधन
कीर्तयन्
कीर्तयन्तौ
कीर्तयन्तः
द्वितीया
कीर्तयन्तम्
कीर्तयन्तौ
कीर्तयतः
तृतीया
कीर्तयता
कीर्तयद्भ्याम्
कीर्तयद्भिः
चतुर्थी
कीर्तयते
कीर्तयद्भ्याम्
कीर्तयद्भ्यः
पञ्चमी
कीर्तयतः
कीर्तयद्भ्याम्
कीर्तयद्भ्यः
षष्ठी
कीर्तयतः
कीर्तयतोः
कीर्तयताम्
सप्तमी
कीर्तयति
कीर्तयतोः
कीर्तयत्सु


अन्याः