कीर्तनीया शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कीर्तनीया
कीर्तनीये
कीर्तनीयाः
सम्बोधन
कीर्तनीये
कीर्तनीये
कीर्तनीयाः
द्वितीया
कीर्तनीयाम्
कीर्तनीये
कीर्तनीयाः
तृतीया
कीर्तनीयया
कीर्तनीयाभ्याम्
कीर्तनीयाभिः
चतुर्थी
कीर्तनीयायै
कीर्तनीयाभ्याम्
कीर्तनीयाभ्यः
पञ्चमी
कीर्तनीयायाः
कीर्तनीयाभ्याम्
कीर्तनीयाभ्यः
षष्ठी
कीर्तनीयायाः
कीर्तनीययोः
कीर्तनीयानाम्
सप्तमी
कीर्तनीयायाम्
कीर्तनीययोः
कीर्तनीयासु
 
एक
द्वि
बहु
प्रथमा
कीर्तनीया
कीर्तनीये
कीर्तनीयाः
सम्बोधन
कीर्तनीये
कीर्तनीये
कीर्तनीयाः
द्वितीया
कीर्तनीयाम्
कीर्तनीये
कीर्तनीयाः
तृतीया
कीर्तनीयया
कीर्तनीयाभ्याम्
कीर्तनीयाभिः
चतुर्थी
कीर्तनीयायै
कीर्तनीयाभ्याम्
कीर्तनीयाभ्यः
पञ्चमी
कीर्तनीयायाः
कीर्तनीयाभ्याम्
कीर्तनीयाभ्यः
षष्ठी
कीर्तनीयायाः
कीर्तनीययोः
कीर्तनीयानाम्
सप्तमी
कीर्तनीयायाम्
कीर्तनीययोः
कीर्तनीयासु


अन्याः