कीटयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कीटयितव्यः
कीटयितव्यौ
कीटयितव्याः
सम्बोधन
कीटयितव्य
कीटयितव्यौ
कीटयितव्याः
द्वितीया
कीटयितव्यम्
कीटयितव्यौ
कीटयितव्यान्
तृतीया
कीटयितव्येन
कीटयितव्याभ्याम्
कीटयितव्यैः
चतुर्थी
कीटयितव्याय
कीटयितव्याभ्याम्
कीटयितव्येभ्यः
पञ्चमी
कीटयितव्यात् / कीटयितव्याद्
कीटयितव्याभ्याम्
कीटयितव्येभ्यः
षष्ठी
कीटयितव्यस्य
कीटयितव्ययोः
कीटयितव्यानाम्
सप्तमी
कीटयितव्ये
कीटयितव्ययोः
कीटयितव्येषु
 
एक
द्वि
बहु
प्रथमा
कीटयितव्यः
कीटयितव्यौ
कीटयितव्याः
सम्बोधन
कीटयितव्य
कीटयितव्यौ
कीटयितव्याः
द्वितीया
कीटयितव्यम्
कीटयितव्यौ
कीटयितव्यान्
तृतीया
कीटयितव्येन
कीटयितव्याभ्याम्
कीटयितव्यैः
चतुर्थी
कीटयितव्याय
कीटयितव्याभ्याम्
कीटयितव्येभ्यः
पञ्चमी
कीटयितव्यात् / कीटयितव्याद्
कीटयितव्याभ्याम्
कीटयितव्येभ्यः
षष्ठी
कीटयितव्यस्य
कीटयितव्ययोः
कीटयितव्यानाम्
सप्तमी
कीटयितव्ये
कीटयितव्ययोः
कीटयितव्येषु


अन्याः