किव्ँवत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
किव्ँवान्
किव्ँवन्तौ
किव्ँवन्तः
सम्बोधन
किव्ँवन्
किव्ँवन्तौ
किव्ँवन्तः
द्वितीया
किव्ँवन्तम्
किव्ँवन्तौ
किव्ँवतः
तृतीया
किव्ँवता
किव्ँवद्भ्याम्
किव्ँवद्भिः
चतुर्थी
किव्ँवते
किव्ँवद्भ्याम्
किव्ँवद्भ्यः
पञ्चमी
किव्ँवतः
किव्ँवद्भ्याम्
किव्ँवद्भ्यः
षष्ठी
किव्ँवतः
किव्ँवतोः
किव्ँवताम्
सप्तमी
किव्ँवति
किव्ँवतोः
किव्ँवत्सु
 
एक
द्वि
बहु
प्रथमा
किव्ँवान्
किव्ँवन्तौ
किव्ँवन्तः
सम्बोधन
किव्ँवन्
किव्ँवन्तौ
किव्ँवन्तः
द्वितीया
किव्ँवन्तम्
किव्ँवन्तौ
किव्ँवतः
तृतीया
किव्ँवता
किव्ँवद्भ्याम्
किव्ँवद्भिः
चतुर्थी
किव्ँवते
किव्ँवद्भ्याम्
किव्ँवद्भ्यः
पञ्चमी
किव्ँवतः
किव्ँवद्भ्याम्
किव्ँवद्भ्यः
षष्ठी
किव्ँवतः
किव्ँवतोः
किव्ँवताम्
सप्तमी
किव्ँवति
किव्ँवतोः
किव्ँवत्सु


अन्याः