किरत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
किरन्
किरन्तौ
किरन्तः
सम्बोधन
किरन्
किरन्तौ
किरन्तः
द्वितीया
किरन्तम्
किरन्तौ
किरतः
तृतीया
किरता
किरद्भ्याम्
किरद्भिः
चतुर्थी
किरते
किरद्भ्याम्
किरद्भ्यः
पञ्चमी
किरतः
किरद्भ्याम्
किरद्भ्यः
षष्ठी
किरतः
किरतोः
किरताम्
सप्तमी
किरति
किरतोः
किरत्सु
 
एक
द्वि
बहु
प्रथमा
किरन्
किरन्तौ
किरन्तः
सम्बोधन
किरन्
किरन्तौ
किरन्तः
द्वितीया
किरन्तम्
किरन्तौ
किरतः
तृतीया
किरता
किरद्भ्याम्
किरद्भिः
चतुर्थी
किरते
किरद्भ्याम्
किरद्भ्यः
पञ्चमी
किरतः
किरद्भ्याम्
किरद्भ्यः
षष्ठी
किरतः
किरतोः
किरताम्
सप्तमी
किरति
किरतोः
किरत्सु


अन्याः