कियत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कियत् / कियद्
कियती
कियन्ति
सम्बोधन
कियत् / कियद्
कियती
कियन्ति
द्वितीया
कियत् / कियद्
कियती
कियन्ति
तृतीया
कियता
कियद्भ्याम्
कियद्भिः
चतुर्थी
कियते
कियद्भ्याम्
कियद्भ्यः
पञ्चमी
कियतः
कियद्भ्याम्
कियद्भ्यः
षष्ठी
कियतः
कियतोः
कियताम्
सप्तमी
कियति
कियतोः
कियत्सु
 
एक
द्वि
बहु
प्रथमा
कियत् / कियद्
कियती
कियन्ति
सम्बोधन
कियत् / कियद्
कियती
कियन्ति
द्वितीया
कियत् / कियद्
कियती
कियन्ति
तृतीया
कियता
कियद्भ्याम्
कियद्भिः
चतुर्थी
कियते
कियद्भ्याम्
कियद्भ्यः
पञ्चमी
कियतः
कियद्भ्याम्
कियद्भ्यः
षष्ठी
कियतः
कियतोः
कियताम्
सप्तमी
कियति
कियतोः
कियत्सु


अन्याः