कियती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कियती
कियत्यौ
कियत्यः
सम्बोधन
कियति
कियत्यौ
कियत्यः
द्वितीया
कियतीम्
कियत्यौ
कियतीः
तृतीया
कियत्या
कियतीभ्याम्
कियतीभिः
चतुर्थी
कियत्यै
कियतीभ्याम्
कियतीभ्यः
पञ्चमी
कियत्याः
कियतीभ्याम्
कियतीभ्यः
षष्ठी
कियत्याः
कियत्योः
कियतीनाम्
सप्तमी
कियत्याम्
कियत्योः
कियतीषु
 
एक
द्वि
बहु
प्रथमा
कियती
कियत्यौ
कियत्यः
सम्बोधन
कियति
कियत्यौ
कियत्यः
द्वितीया
कियतीम्
कियत्यौ
कियतीः
तृतीया
कियत्या
कियतीभ्याम्
कियतीभिः
चतुर्थी
कियत्यै
कियतीभ्याम्
कियतीभ्यः
पञ्चमी
कियत्याः
कियतीभ्याम्
कियतीभ्यः
षष्ठी
कियत्याः
कियत्योः
कियतीनाम्
सप्तमी
कियत्याम्
कियत्योः
कियतीषु


अन्याः