किदर्भ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
किदर्भः
किदर्भौ
किदर्भाः
सम्बोधन
किदर्भ
किदर्भौ
किदर्भाः
द्वितीया
किदर्भम्
किदर्भौ
किदर्भान्
तृतीया
किदर्भेण
किदर्भाभ्याम्
किदर्भैः
चतुर्थी
किदर्भाय
किदर्भाभ्याम्
किदर्भेभ्यः
पञ्चमी
किदर्भात् / किदर्भाद्
किदर्भाभ्याम्
किदर्भेभ्यः
षष्ठी
किदर्भस्य
किदर्भयोः
किदर्भाणाम्
सप्तमी
किदर्भे
किदर्भयोः
किदर्भेषु
 
एक
द्वि
बहु
प्रथमा
किदर्भः
किदर्भौ
किदर्भाः
सम्बोधन
किदर्भ
किदर्भौ
किदर्भाः
द्वितीया
किदर्भम्
किदर्भौ
किदर्भान्
तृतीया
किदर्भेण
किदर्भाभ्याम्
किदर्भैः
चतुर्थी
किदर्भाय
किदर्भाभ्याम्
किदर्भेभ्यः
पञ्चमी
किदर्भात् / किदर्भाद्
किदर्भाभ्याम्
किदर्भेभ्यः
षष्ठी
किदर्भस्य
किदर्भयोः
किदर्भाणाम्
सप्तमी
किदर्भे
किदर्भयोः
किदर्भेषु